Tuesday 1 March 2016

Humble attempt to Glorify Sri Advaita Acarya on Last Advaita Saptami-14th february, 2016

Song Name: Huhunkara Garjanadi Aho Ratra. Official Name: Sri Sri Advaitastakam. Author: Sarvabhauma Bhattacarya (Text 8)

Original text:
dīna-hīna-nindakādi prema bhakti-dāyakaṁ
sarva dātaḥ sītā-nātha śānti pura nāyakam
rāga-rańga sańga-doṣa karma yoga mokṣanam
sītā-nāthādvaita-caraṇāravinda-bhāvanam

Bengali: 

দীন হীন নিন্দক আর তুচ্ছ যত জন,

সবাকারে প্রেমভক্তি করেন বিতরণ।
সর্ব আশির্বাদ দাতা দেন সর্ব মুক্তি,
সঙ্গ-দোষ, কর্ম, মোক্ষ, আর জড়াসক্তি।
শ্রী অদ্বৈত সীতানাথ শান্তিপুরেশ্বর,
তাঁর চরণপদ্ম ধ্যান করি নিরন্তর।

dina hina nindak āra tuccha yata jana,
savākāre prema bhakti karena vitaraṇa.
sarva āśirvāda dātā, dena sarva mukti,
sańga-doṣa, karma, mokṣa, āra jaḍāsakti.
śrī advaita sitānātha śāntipureśvara,
tāṅra caraṇpadma dhyāna kari nirantara.
      

English:
He bestows loving devotional service upon the lowly, mean, blasphemous and other such fallen people. The bestower of everything, Sri Advaita, the Lord of Sitadevi, is the leader of Santipura. He frees one from the bondage of material attachments, bad association, fruitive activities and mystic yoga. I meditate upon the lotus feet of Sri Advaitacarya, the Lord of Sitadevi.